A 166-3 Paramānandatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 166/3
Title: Paramānandatantra
Dimensions: 30 x 15.5 cm x 64 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/1686
Remarks:


Reel No. A 166-3 Inventory No. 49314

Title Paramānandatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 30.0 x 15.5 cm

Folios 63

Lines per Folio 12–14

Foliation figures in the lower right-hand margin under the wrod rāmaḥ on the verso

Place of Deposit NAK

Accession No. 4/1686

Manuscript Features

Excerpts

«Beginning of the root text:»

oṃ

anādyanaṃtam ānaṃdam apratiṣṭhaṃ paraṃ śivaṃ

yadaṃtar bhāti tattvānāṃ cakraṃ taṃ praṇamāmy aham 1

śrīdevy uvāca

maheśa devadeveśa vi(8)śvakāraṇavallabha

tvan mukhāt tu mayā deva taṃtrāṇi bahuśaḥ purā 2 (fol. 2r7–8)

«Beginning of the commentary:»

saṃtaśuddhiṃ saṃpādyopāsanayā cittaikāgryaṃ saṃpādya jñānenājñānanivṛttau svātmapuruṣārthalābhaḥ | tatra karmādividhāyakasvasvādhikāri(2)ṇaṃ prati yathā śrutyādikaṃ pramāṇaṃ tathaivāgamāparaṃ nāmadheyaṃ taṃtram api | (fol. 1v1–2)

«End of the root text:»

śrīdevy uvāca

deveśa yat purā proktaṃ traividyaṃ tripurā(yutāḥ)

tatra proktā tryakṣarī sā bālā tripurasuṃdarī. 1

(6) tasyāḥ pūjāvidhānaṃ ca nyāsacakrādikaṃ punaḥ

adhunānyadvayaṃ deva vadasva karuṇānidhe 2

śrībhairava u(7)vāca

śṛṇu devi pravakṣyāmi śrīmatpaṃcadaśākṣarīṃ

ṣoḍaśīṃ ca mahādevīṃ śrīmatīṃ lalitāṃ parām 3

(8) śaktirūpaṃ tathā māyā mūlabījatrayaṃ śive

tridhā saṃsthāpitaṃ devi trividhaṃ kūṭam ucyate 4 (fol. 64r5–8)

«End of the commentary:»

idam eva bījatrayaṃ tridhā saṃsthāpitaṃ kūṭatrayam ity ucyate. ity āha tridheti. | 

binduhīno bhaved vāṇī bījaṃ vi(10)nduyutaṃ smṛtam

iti rahasyārṇavādivacanāt. | bindurahitakakāralakārayuktasya bījatrayatvakatham iti cet. | hṛllekhābī(11)jaghaṭitatvena chatrinyāyena bījatrayatvam 4 (fol. 64r9–11)

«Sub-colophon of the root text:»

iti paramānaṃdataṃtreḥ (!) daśamollāsaḥ (fol. 63v9)

«Sub-colophon of the root text:»

saubhāgyānandasandoher (!) bdhi (!) dhīyasārthabodhakaḥ (!) |

(13)paramānandaṭippaṇyāṃ daśamollāsako bhavat 10 (fol. 63v12–13)

«Colophon of the commentary:»

Microfilm Details

Reel No. A 166/3

Date of Filming 17-10-1971

Exposures 71

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols. 44v–45r, 47v–48r and four exposures of fols. 24v–25r

Catalogued by BK

Date 11-01-2007

Bibliography